Comments
Loading Comment Form...
Loading Comment Form...
Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ— ‘kiṃ panāvuso, samaṇena gotamena byākatan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā— ‘idaṃ dukkhanti kho, āvuso, bhagavatā byākataṃ, ayaṃ dukkhasamudayoti kho, āvuso, bhagavatā byākataṃ, ayaṃ dukkhanirodhoti kho, āvuso, bhagavatā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadāti kho, āvuso, bhagavatā byākatan’ti.
Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ— ‘kasmā panetaṃ, āvuso, samaṇena gotamena byākatan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā— ‘etañhi, āvuso, atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatan’ti.