Comments
Loading Comment Form...
Loading Comment Form...
Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (1:13)
Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassapaccayāpi nāmaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (2:14)
Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (3:15)
Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (4:16)
Aññamaññacatukkaṃ.