Comments
Loading Comment Form...
Loading Comment Form...
“Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi. Dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. So tassa kammassa kaṭattā upacitattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Suvaṇṇavaṇṇo hoti kañcanasannibhattaco.
So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Rājā samāno idaṃ labhati…pe… buddho samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Buddho samāno idaṃ labhati”. Etamatthaṃ bhagavā avoca.
Tatthetaṃ vuccati—
“Akkodhañca adhiṭṭhahi adāsi,
Dānañca vatthāni sukhumāni succhavīni;
Purimatarabhave ṭhito abhivissaji,
Mahimiva suro abhivassaṃ.
Taṃ katvāna ito cuto dibbaṃ,
Upapajji sukataphalavipākamanubhutvā;
Kanakatanusannibho idhābhibhavati,
Suravarataroriva indo.
Gehañcāvasati naro apabbajja,
Micchaṃ mahatimahiṃ anusāsati;
Pasayha sahidha sattaratanaṃ,
Paṭilabhati vimalasukhumacchaviṃ suciñca.
Lābhī acchādanavatthamokkhapāvuraṇānaṃ,
Bhavati yadi anāgāriyataṃ upeti;
Sahito purimakataphalaṃ anubhavati,
Na bhavati katassa panāso”ti.