Comments
Loading Comment Form...
Loading Comment Form...
Pañcannaṃ khandhānaṃ kati sukhāya vedanāya sampayuttā, kati dukkhāya vedanāya sampayuttā, kati adukkhamasukhāya vedanāya sampayuttā…pe… sattannaṃ cittānaṃ kati sukhāya vedanāya sampayuttā, kati dukkhāya vedanāya sampayuttā, kati adukkhamasukhāya vedanāya sampayuttā?
Dve khandhā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Tayo khandhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Dasāyatanā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Manāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ. Dhammāyatanaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.
Dasa dhātuyo na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā, kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.
Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Nirodhasaccaṃ na vattabbaṃ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi. Dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.
Dvādasindriyā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.
Doso akusalahetu dukkhāya vedanāya sampayutto. Satta hetū siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Moho akusalahetu siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā adukkhamasukhāya vedanāya sampayutto.
Kabaḷīkāro āhāro na vattabbo “sukhāya vedanāya sampayutto”tipi, “dukkhāya vedanāya sampayutto”tipi, “adukkhamasukhāya vedanāya sampayutto”tipi. Tayo āhārā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Pañca phassā adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto. Manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā adukkhamasukhāya vedanāya sampayutto.
Satta vedanā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Pañca saññā…pe… pañca cetanā…pe… pañca cittā adukkhamasukhāya vedanāya sampayuttā, kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. (9--12)