Comments
Loading Comment Form...
Loading Comment Form...
Pañcannaṃ khandhānaṃ kati savitakkasavicārā, kati avitakkavicāramattā, kati avitakkaavicārā…pe… sattannaṃ cittānaṃ kati savitakkasavicārā, kati avitakkavicāramattā, kati avitakkaavicārā?
Rūpakkhandho avitakkaavicāro. Tayo khandhā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Saṅkhārakkhandho siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro siyā na vattabbo “savitakkasavicāro”tipi, “avitakkavicāramatto”tipi, “avitakkaavicāro”tipi.
Dasāyatanā avitakkaavicārā. Manāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dhammāyatanaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ “savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.
Pannarasa dhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Dhammadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā “savitakkasavicārā”tipi, “avitakkavicāramattā”tipi, “avitakkaavicārā”tipi.
Samudayasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ “savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.
Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Tayo akusalahetū savitakkasavicārā. Cha hetū siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Kabaḷīkāro āhāro avitakkaavicāro. Tayo āhārā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Pañca phassā avitakkaavicārā. Manodhātusamphasso savitakkasavicāro. Manoviññāṇadhātusamphasso siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro. Pañca vedanā…pe… pañca saññā…pe… pañca cetanā…pe… pañca cittā avitakkaavicārā manodhātu savitakkasavicārā, manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. (6--12)