Comments
Loading Comment Form...
Loading Comment Form...
Cattāri jhānāni— paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.
Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti— vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati “paṭhamaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti— pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati “dutiyaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Tattha katamaṃ tatiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti— sukhaṃ, cittassekaggatā. Idaṃ vuccati “tatiyaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Tattha katamaṃ catutthaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti— upekkhā, cittassekaggatā. Idaṃ vuccati “catutthaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Catukkaṃ.
Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti— vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati “paṭhamaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti vicāro pīti sukhaṃ cittassekaggatā. Idaṃ vuccati “dutiyaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti— pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati “tatiyaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti— sukhaṃ, cittassekaggatā. Idaṃ vuccati “catutthaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti— upekkhā, cittassekaggatā. Idaṃ vuccati “pañcamaṃ jhānaṃ”. Avasesā dhammā jhānasampayuttā.
Pañcakaṃ.