Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katame kusalamūlā? Alobho, adoso, amoho.
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ— ayaṃ vuccati “alobho”.
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ— ayaṃ vuccati “adoso”.
Tattha katamo amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “amoho”. Ime vuccanti “kusalamūlā”.
Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ…pe… viññāṇapaccayā nāmaṃ…pe… nāmapaccayā chaṭṭhāyatanaṃ…pe… chaṭṭhāyatanapaccayā phasso…pe… phassapaccayā vedanā…pe… ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.
Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā— ayaṃ vuccati “pasādapaccayā adhimokkho”.
Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “adhimokkhapaccayā bhavo” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.