Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca—
“ayaṃ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Sādhu, bhante, bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttari manussadhammā iddhipāṭihāriyaṃ karissati; evāyaṃ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī”ti. Evaṃ vutte, bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca—
“na kho ahaṃ, kevaṭṭa, bhikkhūnaṃ evaṃ dhammaṃ desemi— ‘etha tumhe, bhikkhave, gihīnaṃ odātavasanānaṃ uttari manussadhammā iddhipāṭihāriyaṃ karothā’”ti.
Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca—
“nāhaṃ, bhante, bhagavantaṃ dhaṃsemi; api ca evaṃ vadāmi— ‘ayaṃ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Sādhu, bhante, bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttari manussadhammā iddhipāṭihāriyaṃ karissati; evāyaṃ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī’”ti. Dutiyampi kho bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca—
“na kho ahaṃ, kevaṭṭa, bhikkhūnaṃ evaṃ dhammaṃ desemi— ‘etha tumhe, bhikkhave, gihīnaṃ odātavasanānaṃ uttari manussadhammā iddhipāṭihāriyaṃ karothā’”ti.
Tatiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca—
“nāhaṃ, bhante, bhagavantaṃ dhaṃsemi; api ca evaṃ vadāmi— ‘ayaṃ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Sādhu, bhante, bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttari manussadhammā iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī’”ti.