Comments
Loading Comment Form...
Loading Comment Form...
“Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā— ‘kintime khippaṃ vijāneyyuṃ, khippaṃ paṭipajjeyyuṃ, na ciraṃ kilisseyyun’”ti. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Eṇijaṅgho hoti.
So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṃ paṭilabhati. Rājā samāno idaṃ labhati…pe… buddho samāno kiṃ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṃ paṭilabhati. Buddho samāno idaṃ labhati”. Etamatthaṃ bhagavā avoca.
Tatthetaṃ vuccati—
“Sippesu vijjācaraṇesu kammesu,
Kathaṃ vijāneyyuṃ lahunti icchati;
Yadūpaghātāya na hoti kassaci,
Vāceti khippaṃ na ciraṃ kilissati.
Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ,
Jaṅghā manuññā labhate susaṇṭhitā;
Vaṭṭā sujātā anupubbamuggatā,
Uddhaggalomā sukhumattacotthatā.
Eṇeyyajaṅghoti tamāhu puggalaṃ,
Sampattiyā khippamidhāhu lakkhaṇaṃ;
Gehānulomāni yadābhikaṅkhati,
Apabbajaṃ khippamidhādhigacchati.
Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo;
Anucchavikassa yadānulomikaṃ,
Taṃ vindati khippamanomavikkamo”ti.