Comments
Loading Comment Form...
Loading Comment Form...
Bhūtapubbaṃ, kevaṭṭa, imasmiññeva bhikkhusaṃghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi— ‘kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
Atha kho so, kevaṭṭa, bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathāsamāhite citte devayāniyo maggo pāturahosi. Atha kho so, kevaṭṭa, bhikkhu yena cātumahārājikā devā tenupasaṅkami; upasaṅkamitvā cātumahārājike deve etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
Evaṃ vutte, kevaṭṭa, cātumahārājikā devā taṃ bhikkhuṃ etadavocuṃ— ‘mayampi kho, bhikkhu, na jānāma—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti. Atthi kho, bhikkhu, cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṃ jāneyyuṃ—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.
Atha kho so, kevaṭṭa, bhikkhu yena cattāro mahārājāno tenupasaṅkami; upasaṅkamitvā cattāro mahārāje etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte, kevaṭṭa, cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ— ‘mayampi kho, bhikkhu, na jānāma—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu, āpodhātu tejodhātu vāyodhātū”ti. Atthi kho, bhikkhu, tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṃ jāneyyuṃ—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.
Atha kho so, kevaṭṭa, bhikkhu yena tāvatiṃsā devā tenupasaṅkami; upasaṅkamitvā tāvatiṃse deve etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte, kevaṭṭa, tāvatiṃsā devā taṃ bhikkhuṃ etadavocuṃ— ‘mayampi kho, bhikkhu, na jānāma—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti. Atthi kho, bhikkhu, sakko nāma devānamindo amhehi abhikkantataro ca paṇītataro ca. So kho etaṃ jāneyya—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.
Atha kho so, kevaṭṭa, bhikkhu yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte, kevaṭṭa, sakko devānamindo taṃ bhikkhuṃ etadavoca— ‘ahampi kho, bhikkhu, na jānāmi—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti. Atthi kho, bhikkhu, yāmā nāma devā…pe… suyāmo nāma devaputto… tusitā nāma devā… santussito nāma devaputto… nimmānaratī nāma devā… sunimmito nāma devaputto… paranimmitavasavattī nāma devā… vasavattī nāma devaputto amhehi abhikkantataro ca paṇītataro ca. So kho etaṃ jāneyya—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.
Atha kho so, kevaṭṭa, bhikkhu yena vasavattī devaputto tenupasaṅkami; upasaṅkamitvā vasavattiṃ devaputtaṃ etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte, kevaṭṭa, vasavattī devaputto taṃ bhikkhuṃ etadavoca— ‘ahampi kho, bhikkhu, na jānāmi—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti. Atthi kho, bhikkhu, brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṃ jāneyyuṃ—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.
Atha kho so, kevaṭṭa, bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathāsamāhite citte brahmayāniyo maggo pāturahosi. Atha kho so, kevaṭṭa, bhikkhu yena brahmakāyikā devā tenupasaṅkami; upasaṅkamitvā brahmakāyike deve etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte, kevaṭṭa, brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ— ‘mayampi kho, bhikkhu, na jānāma—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti. Atthi kho, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ amhehi abhikkantataro ca paṇītataro ca. So kho etaṃ jāneyya—
“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.
‘Kahaṃ panāvuso, etarahi so mahābrahmā’ti? ‘Mayampi kho, bhikkhu, na jānāma, yattha vā brahmā yena vā brahmā yahiṃ vā brahmā; api ca, bhikkhu, yathā nimittā dissanti, āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati, brahmuno hetaṃ pubbanimittaṃ pātubhāvāya, yadidaṃ āloko sañjāyati, obhāso pātubhavatī’ti. Atha kho so, kevaṭṭa, mahābrahmā nacirasseva pāturahosi.
Atha kho so, kevaṭṭa, bhikkhu yena so mahābrahmā tenupasaṅkami; upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca— ‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte, kevaṭṭa, so mahābrahmā taṃ bhikkhuṃ etadavoca— ‘ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti.
Dutiyampi kho so, kevaṭṭa, bhikkhu taṃ mahābrahmānaṃ etadavoca— ‘na khohaṃ taṃ, āvuso, evaṃ pucchāmi—
“tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Evañca kho ahaṃ taṃ, āvuso, pucchāmi—
“kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti?
Dutiyampi kho so, kevaṭṭa, mahābrahmā taṃ bhikkhuṃ etadavoca— ‘ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti. Tatiyampi kho so, kevaṭṭa, bhikkhu taṃ mahābrahmānaṃ etadavoca— ‘na khohaṃ taṃ, āvuso, evaṃ pucchāmi—
“tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Evañca kho ahaṃ taṃ, āvuso, pucchāmi—
“kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti?
Atha kho so, kevaṭṭa, mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ etadavoca— ‘ime kho maṃ, bhikkhu, brahmakāyikā devā evaṃ jānanti, “natthi kiñci brahmuno aññātaṃ, natthi kiñci brahmuno adiṭṭhaṃ, natthi kiñci brahmuno aviditaṃ, natthi kiñci brahmuno asacchikatan”ti. Tasmāhaṃ tesaṃ sammukhā na byākāsiṃ. Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Tasmātiha, bhikkhu, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ, yaṃ tvaṃ taṃ bhagavantaṃ atidhāvitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya. Gaccha tvaṃ, bhikkhu, tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha, yathā ca te bhagavā byākaroti, tathā naṃ dhāreyyāsī’ti.
Atha kho so, kevaṭṭa, bhikkhu— seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so, kevaṭṭa, bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho, kevaṭṭa, so bhikkhu maṃ etadavoca— ‘kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ— pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?