Comments
Loading Comment Form...
Loading Comment Form...
“Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācaṃ bhāsitā ahosi, bahujanaṃ nidaṃsesi, pāṇīnaṃ hitasukhāvaho dhammayāgī. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Ussaṅkhapādo ca hoti, uddhaggalomo ca.
So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāmabhogīnaṃ. Rājā samāno idaṃ labhati…pe… buddho samāno kiṃ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṃ. Buddho samāno idaṃ labhati”. Etamatthaṃ bhagavā avoca.
Tatthetaṃ vuccati—
“Atthadhammasahitaṃ pure giraṃ,
Erayaṃ bahujanaṃ nidaṃsayi;
Pāṇinaṃ hitasukhāvaho ahu,
Dhammayāgamayajī amaccharī.
Tena so sucaritena kammunā,
Suggatiṃ vajati tattha modati;
Lakkhaṇāni ca duve idhāgato,
Uttamappamukhatāya vindati.
Ubbhamuppatitalomavā saso,
Pādagaṇṭhirahu sādhusaṇṭhitā;
Maṃsalohitācitā tacotthatā,
Uparicaraṇasobhanā ahu.
Gehamāvasati ce tathāvidho,
Aggataṃ vajati kāmabhoginaṃ;
Tena uttaritaro na vijjati,
Jambudīpamabhibhuyya iriyati.
Pabbajampi ca anomanikkamo,
Aggataṃ vajati sabbapāṇinaṃ;
Tena uttaritaro na vijjati,
Sabbalokamabhibhuyya viharatī”ti.