Comments
Loading Comment Form...
Loading Comment Form...
Khattiyopi kho, vāseṭṭha, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheva dhamme parinibbāyati. Brāhmaṇopi kho, vāseṭṭha…pe… vessopi kho, vāseṭṭha… suddopi kho, vāseṭṭha… samaṇopi kho, vāseṭṭha, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheva dhamme parinibbāyati.
Imesañhi, vāseṭṭha, catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so nesaṃ aggamakkhāyati dhammeneva, no adhammena. Dhammo hi, vāseṭṭha, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.
Brahmunā pesā, vāseṭṭha, sanaṅkumārena gāthā bhāsitā—
‘Khattiyo seṭṭho janetasmiṃ,
ye gottapaṭisārino;
Vijjācaraṇasampanno,
so seṭṭho devamānuse’ti.
Sā kho panesā, vāseṭṭha, brahmunā sanaṅkumārena gāthā sugītā, no duggītā. Subhāsitā, no dubbhāsitā. Atthasaṃhitā, no anatthasaṃhitā. Anumatā mayā. Ahampi, vāseṭṭha, evaṃ vadāmi—
Khattiyo seṭṭho janetasmiṃ,
ye gottapaṭisārino;
Vijjācaraṇasampanno,
so seṭṭho devamānuse”ti.
Idamavoca bhagavā. Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṃ abhinandunti.
Aggaññasuttaṃ niṭṭhitaṃ catutthaṃ.