Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.
Tattha katame kusalamūlā? Alobho, adoso, amoho.
Tattha katamo alobho…pe… adoso…pe… amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “amoho”. Ime vuccanti “kusalamūlā”.
Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “kusalamūlapaccayā saṅkhāro” …pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.
Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā— ayaṃ vuccati “pasādapaccayā adhimokkho”.
Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “adhimokkhapaccayā bhavo” …pe… ayaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.
Evametesaṃ dhammānaṃ samudayo hotīti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametesaṃ dhammānaṃ samudayo hotī”ti.
Kusalaniddeso.