Comments
Loading Comment Form...
Loading Comment Form...
Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame tayo?
Tīṇi akusalamūlāni— lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.
Tīṇi kusalamūlāni— alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.
Tīṇi duccaritāni— kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.
Tīṇi sucaritāni— kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ.
Tayo akusalavitakkā— kāmavitakko, byāpādavitakko, vihiṃsāvitakko.
Tayo kusalavitakkā— nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko.
Tayo akusalasaṅkappā— kāmasaṅkappo, byāpādasaṅkappo, vihiṃsāsaṅkappo.
Tayo kusalasaṅkappā— nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo.
Tisso akusalasaññā— kāmasaññā, byāpādasaññā, vihiṃsāsaññā.
Tisso kusalasaññā— nekkhammasaññā, abyāpādasaññā, avihiṃsāsaññā.
Tisso akusaladhātuyo— kāmadhātu, byāpādadhātu, vihiṃsādhātu.
Tisso kusaladhātuyo— nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu.
Aparāpi tisso dhātuyo— kāmadhātu, rūpadhātu, arūpadhātu.
Aparāpi tisso dhātuyo— rūpadhātu, arūpadhātu, nirodhadhātu.
Aparāpi tisso dhātuyo— hīnadhātu, majjhimadhātu, paṇītadhātu.
Tisso taṇhā— kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Aparāpi tisso taṇhā— kāmataṇhā, rūpataṇhā, arūpataṇhā.
Aparāpi tisso taṇhā— rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Tīṇi saṃyojanāni— sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tayo āsavā— kāmāsavo, bhavāsavo, avijjāsavo.
Tayo bhavā— kāmabhavo, rūpabhavo, arūpabhavo.
Tisso esanā— kāmesanā, bhavesanā, brahmacariyesanā.
Tisso vidhā— seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā.
Tayo addhā— atīto addhā, anāgato addhā, paccuppanno addhā.
Tayo antā— sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
Tisso vedanā— sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Tisso dukkhatā— dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā.
Tayo rāsī— micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.
Tayo tamā— atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Tīṇi tathāgatassa arakkheyyāni— parisuddhakāyasamācāro āvuso tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya— ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro āvuso, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya— ‘mā me idaṃ paro aññāsī’ti. Parisuddhamanosamācāro, āvuso, tathāgato, natthi tathāgatassa manoduccaritaṃ yaṃ tathāgato rakkheyya— ‘mā me idaṃ paro aññāsī’ti.
Tayo kiñcanā— rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ.
Tayo aggī— rāgaggi, dosaggi, mohaggi.
Aparepi tayo aggī— āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi.
Tividhena rūpasaṅgaho— sanidassanasappaṭighaṃ rūpaṃ, anidassanasappaṭighaṃ rūpaṃ, anidassanaappaṭighaṃ rūpaṃ.
Tayo saṅkhārā— puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.
Tayo puggalā— sekkho puggalo, asekkho puggalo, nevasekkho nāsekkho puggalo.
Tayo therā— jātithero, dhammathero, sammutithero.
Tīṇi puññakiriyavatthūni— dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu.
Tīṇi codanāvatthūni— diṭṭhena, sutena, parisaṅkāya.
Tisso kāmūpapattiyo— santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṃ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā kāmūpapatti. Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṃ vattenti, seyyathāpi devā nimmānaratī. Ayaṃ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṃ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaṃ tatiyā kāmūpapatti.
Tisso sukhūpapattiyo— santāvuso sattā uppādetvā uppādetvā sukhaṃ viharanti, seyyathāpi devā brahmakāyikā. Ayaṃ paṭhamā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te kadāci karahaci udānaṃ udānenti— ‘aho sukhaṃ, aho sukhan’ti, seyyathāpi devā ābhassarā. Ayaṃ dutiyā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te santaṃyeva tusitā sukhaṃ paṭisaṃvedenti, seyyathāpi devā subhakiṇhā. Ayaṃ tatiyā sukhūpapatti.
Tisso paññā— sekkhā paññā, asekkhā paññā, nevasekkhānāsekkhā paññā.
Aparāpi tisso paññā— cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā.
Tīṇāvudhāni— sutāvudhaṃ, pavivekāvudhaṃ, paññāvudhaṃ.
Tīṇindriyāni— anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
Tīṇi cakkhūni— maṃsacakkhu, dibbacakkhu, paññācakkhu.
Tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
Tisso bhāvanā— kāyabhāvanā, cittabhāvanā, paññābhāvanā.
Tīṇi anuttariyāni— dassanānuttariyaṃ, paṭipadānuttariyaṃ, vimuttānuttariyaṃ.
Tayo samādhī— savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi.
Aparepi tayo samādhī— suññato samādhi, animitto samādhi, appaṇihito samādhi.
Tīṇi soceyyāni— kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ.
Tīṇi moneyyāni— kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ.
Tīṇi kosallāni— āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ.
Tayo madā— ārogyamado, yobbanamado, jīvitamado.
Tīṇi ādhipateyyāni— attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ.
Tīṇi kathāvatthūni— atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya— ‘evaṃ ahosi atītamaddhānan’ti; anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya— ‘evaṃ bhavissati anāgatamaddhānan’ti; etarahi vā paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya— ‘evaṃ hoti etarahi paccuppannaṃ addhānan’ti.
Tisso vijjā— pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ cutūpapāteñāṇaṃ vijjā, āsavānaṃ khayeñāṇaṃ vijjā.
Tayo vihārā— dibbo vihāro, brahmā vihāro, ariyo vihāro.
Tīṇi pāṭihāriyāni— iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ.
Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.