Comments
Loading Comment Form...
Loading Comment Form...
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ”.
Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ…pe… nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto”.
Tattha katamā phassapaccayā vedanā phassasampayuttā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā phassasampayuttā”.
Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā? Yo rāgo sārāgo…pe… cittassa sārāgo— ayaṃ vuccati “vedanāpaccayā taṇhā vedanāsampayuttā”.
Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho— idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ”…pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (1:9)
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ”.
Nāmapaccayā phasso nāmasampayuttoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— idaṃ vuccati “nāmaṃ”.
Tattha katamo nāmapaccayā phasso nāmasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “nāmapaccayā phasso nāmasampayutto” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (2:10)
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ”.
Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (3:11)
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ”.
Nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ— idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (4:12)
Sampayuttacatukkaṃ.