Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo saññākkhandho? Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
Catubbidhena saññākkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
Pañcavidhena saññākkhandho— atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena saññākkhandho.
Chabbidhena saññākkhandho— cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ chabbidhena saññākkhandho.
Sattavidhena saññākkhandho— cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā. Evaṃ sattavidhena saññākkhandho.
Aṭṭhavidhena saññākkhandho— cakkhusamphassajā saññā…pe… kāyasamphassajā saññā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā. Evaṃ aṭṭhavidhena saññākkhandho.
Navavidhena saññākkhandho— cakkhusamphassajā saññā…pe… kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena saññākkhandho.
Dasavidhena saññākkhandho— cakkhusamphassajā saññā…pe… kāyasamphassajā saññā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto. Atthi na hetusahetuko, atthi na hetuahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo. Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo. Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko. Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi sukhasahagato, atthi na sukhasahagato. Atthi upekkhāsahagato, atthi na upekkhāsahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro. Atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi saraṇo, atthi araṇo.
Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
(Yathā kusalattike vitthāro, evaṃ sabbepi tikā vitthāretabbā.)
Dukamūlakaṃ.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto…pe… atthi saraṇo, atthi araṇo.
Tividhena saññākkhandho…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Tikamūlakaṃ.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi hetusampayutto, atthi hetuvippayutto.
Tividhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi na hetu sahetuko, atthi na hetu ahetuko.
Tividhena saññākkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi lokiyo, atthi lokuttaro.
Tividhena saññākkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Tividhena saññākkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi sāsavo, atthi anāsavo.
Tividhena saññākkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
Tividhena saññākkhandho— atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Tividhena saññākkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
Tividhena saññākkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Tividhena saññākkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
Tividhena saññākkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi ganthaniyo, atthi aganthaniyo.
Tividhena saññākkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi ganthasampayutto, atthi ganthavippayutto.
Tividhena saññākkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.
Tividhena saññākkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi oghaniyo, atthi anoghaniyo.
Tividhena saññākkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi oghasampayutto, atthi oghavippayutto.
Tividhena saññākkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.
Tividhena saññākkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi yoganiyo, atthi ayoganiyo.
Tividhena saññākkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi yogasampayutto, atthi yogavippayutto.
Tividhena saññākkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.
Tividhena saññākkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena saññākkhandho.
Ekavidhena saññākkhandho— phassasampayutto.
Duvidhena saññākkhandho— atthi nīvaraṇiyo, atthi anīvaraṇiyo.
Tividhena saññākkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saññākkhandho.
Ubhatovaḍḍhakaṃ.
Sattavidhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saññākkhandho.
Aparopi sattavidhena saññākkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saññākkhandho.
Catuvīsatividhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ catuvīsatividhena saññākkhandho.
Aparopi catuvīsatividhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā saññā…pe… manosamphassajā saññā. Sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhusamphassajā saññā…pe… manosamphassajā saññā. Evaṃ catuvīsatividhena saññākkhandho.
Tiṃsatividhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā…pe… manosamphassajā saññā. Evaṃ tiṃsatividhena saññākkhandho.
Bahuvidhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā…pe… manosamphassajā saññā. Evaṃ bahuvidhena saññākkhandho.
Aparopi bahuvidhena saññākkhandho— cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saññākkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā. Evaṃ bahuvidhena saññākkhandho.
Ayaṃ vuccati saññākkhandho.