Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā vicikicchā, vicikicchāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā” …pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamā vedanāpaccayā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho— ayaṃ vuccati “vedanāpaccayā vicikicchā”.
Tattha katamo vicikicchāpaccayā bhavo? Ṭhapetvā vicikicchaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “vicikicchāpaccayā bhavo” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.