Comments
Loading Comment Form...
Loading Comment Form...
Rājā mahāvijito aṭṭhahaṅgehi samannāgato— ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro; balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā; saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti; bahussuto tassa tassa sutajātassa, tassa tasseva kho pana bhāsitassa atthaṃ jānāti— ‘ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho’ti; paṇḍito, viyatto, medhāvī, paṭibalo, atītānāgatapaccuppanne atthe cintetuṃ. Rājā mahāvijito imehi aṭṭhahaṅgehi samannāgato. Iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.